Original

उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः ।चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ ६९ ॥

Segmented

उत्क्रम् च यः प्राणैः प्रयतः शिष्ट-संमतः चिन्तयेत् मनसा गङ्गाम् स गतिम् परमाम् लभेत्

Analysis

Word Lemma Parse
उत्क्रम् उत्क्रम् pos=va,g=m,c=3,n=p,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
शिष्ट शास् pos=va,comp=y,f=part
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=n,c=3,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin