Original

वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ।विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ ६८ ॥

Segmented

वानप्रस्थैः गृहस्थैः च यतिभिः ब्रह्मचारिभिः विद्यावद्भिः श्रिताम् गङ्गाम् पुमान् को नाम न आश्रयेत्

Analysis

Word Lemma Parse
वानप्रस्थैः वानप्रस्थ pos=n,g=m,c=3,n=p
गृहस्थैः गृहस्थ pos=n,g=m,c=3,n=p
pos=i
यतिभिः यति pos=n,g=m,c=3,n=p
ब्रह्मचारिभिः ब्रह्मचारिन् pos=n,g=m,c=3,n=p
विद्यावद्भिः विद्यावत् pos=a,g=m,c=3,n=p
श्रिताम् श्रि pos=va,g=f,c=2,n=s,f=part
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
pos=i
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin