Original

भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् ।देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ ६७ ॥

Segmented

भूत-भव्य-भविष्य-ज्ञैः महा-ऋषिभिः उपस्थिताम् देवैः स इन्द्रैः च को गङ्गाम् न उपसेवेत मानवः

Analysis

Word Lemma Parse
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भविष्य भविष्य pos=a,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
उपस्थिताम् उपस्था pos=va,g=f,c=2,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
pos=i
को pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
pos=i
उपसेवेत उपसेव् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s