Original

जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च ।समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ ६६ ॥

Segmented

जाति-अन्धैः इह तुल्याः ते मृतैः पङ्गुभिः एव च समर्था ये न पश्यन्ति गङ्गाम् पुण्य-जलाम् शिवाम्

Analysis

Word Lemma Parse
जाति जाति pos=n,comp=y
अन्धैः अन्ध pos=a,g=m,c=3,n=p
इह इह pos=i
तुल्याः तुल्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मृतैः मृ pos=va,g=m,c=3,n=p,f=part
पङ्गुभिः पङ्गु pos=a,g=m,c=3,n=p
एव एव pos=i
pos=i
समर्था समर्थ pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s