Original

न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् ।प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ ६५ ॥

Segmented

न सुतैः न च वित्तेन कर्मणा न च तत् फलम् प्राप्नुयात् पुरुषो ऽत्यन्तम् गङ्गाम् प्राप्य यद् आप्नुयात्

Analysis

Word Lemma Parse
pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
pos=i
pos=i
वित्तेन वित्त pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
यद् यद् pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin