Original

य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च ।स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ ६४ ॥

Segmented

य इच्छेत् सफलम् जन्म जीवितम् श्रुतम् एव च स पितॄन् तर्पयेत् गङ्गाम् अभिगम्य सुरान् तथा

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
सफलम् सफल pos=a,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
सुरान् सुर pos=n,g=m,c=2,n=p
तथा तथा pos=i