Original

श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता ।गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ ६२ ॥

Segmented

श्रुता अभिलषिता दृष्टा स्पृष्टा पीता अवगाहिता गङ्गा तारयते नॄणाम् उभौ वंशौ विशेषतः

Analysis

Word Lemma Parse
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
अभिलषिता अभिलष् pos=va,g=f,c=1,n=s,f=part
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
स्पृष्टा स्पृश् pos=va,g=f,c=1,n=s,f=part
पीता पा pos=va,g=f,c=1,n=s,f=part
अवगाहिता अवगाह् pos=va,g=f,c=1,n=s,f=part
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
तारयते तारय् pos=v,p=3,n=s,l=lat
नॄणाम् नृ pos=n,g=,c=6,n=p
उभौ उभ् pos=n,g=m,c=2,n=d
वंशौ वंश pos=n,g=m,c=2,n=d
विशेषतः विशेषतः pos=i