Original

सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे ।पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ ६१ ॥

Segmented

सप्त अवरान् सप्त परान् पितॄन् तेभ्यः च ये परे पुमान् तारयते गङ्गाम् वीक्ष्य स्पृश्य अवगाह्य च

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=m,c=2,n=p
अवरान् अवर pos=a,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
तेभ्यः तद् pos=n,g=m,c=5,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
पुमान् पुंस् pos=n,g=m,c=1,n=s
तारयते तारय् pos=v,p=3,n=s,l=lat
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
स्पृश्य स्पृश् pos=vi
अवगाह्य अवगाह् pos=vi
pos=i