Original

वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह ।वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥ ६० ॥

Segmented

वाच्-मनः-कर्म-जैः ग्रस्तः पापैः अपि पुमान् इह वीक्ष्य गङ्गाम् भवेत् पूतः तत्र मे न अस्ति संशयः

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
ग्रस्तः ग्रस् pos=va,g=m,c=1,n=s,f=part
पापैः पाप pos=n,g=n,c=3,n=p
अपि अपि pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i
वीक्ष्य वीक्ष् pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पूतः पू pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s