Original

दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः ।भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ॥ ६ ॥

Segmented

दुर्वासा जमदग्निः च मार्कण्डेयो ऽथ गालवः भरद्वाजः च रैभ्यः च यवक्रीतः त्रितः तथा

Analysis

Word Lemma Parse
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
pos=i
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गालवः गालव pos=n,g=m,c=1,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
pos=i
यवक्रीतः यवक्रीत pos=n,g=m,c=1,n=s
त्रितः त्रित pos=n,g=m,c=1,n=s
तथा तथा pos=i