Original

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ५९ ॥

Segmented

न सा प्रीतिः दिविष्ठस्य सर्व-कामान् अभवद् या परा प्रीतिः गङ्गायाः पुलिने नृणाम्

Analysis

Word Lemma Parse
pos=i
सा तद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
दिविष्ठस्य दिविष्ठ pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
या यद् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
पुलिने पुलिन pos=n,g=n,c=7,n=s
नृणाम् नृ pos=n,g=,c=6,n=p