Original

हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् ।गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ ५८ ॥

Segmented

हंस-आदिभिः सु बहुभिः विविधैः पक्षिभिः वृताम् गङ्गाम् गो कुल-सम्बाधाम् दृष्ट्वा स्वर्गो ऽपि विस्मृतः

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सु सु pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
गो गो pos=i
कुल कुल pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विस्मृतः विस्मृ pos=va,g=m,c=1,n=s,f=part