Original

हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् ।पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ ५७ ॥

Segmented

हंस-आरावैः कोक-रवैः रवैः अन्यैः च पक्षिणाम् पस्पर्ध गङ्गा गन्धर्वान् पुलिनैः च शिलोच्चयान्

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
आरावैः आराव pos=n,g=m,c=3,n=p
कोक कोक pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
रवैः रव pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
पस्पर्ध स्पृध् pos=v,p=3,n=s,l=lit
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
पुलिनैः पुलिन pos=n,g=n,c=3,n=p
pos=i
शिलोच्चयान् शिलोच्चय pos=n,g=m,c=2,n=p