Original

जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः ।मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥ ५३ ॥

Segmented

जाह्नवी-पुलिन-उत्थाभिः सिकताभिः समुक्षितः मन्यते पुरुषो ऽऽत्मानम् दिविष्ठम् इव शोभितम्

Analysis

Word Lemma Parse
जाह्नवी जाह्नवी pos=n,comp=y
पुलिन पुलिन pos=n,comp=y
उत्थाभिः उत्थ pos=a,g=f,c=3,n=p
सिकताभिः सिकता pos=n,g=f,c=3,n=p
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दिविष्ठम् दिविष्ठ pos=a,g=m,c=2,n=s
इव इव pos=i
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part