Original

यथोपजीविनां धेनुर्देवादीनां धरा स्मृता ।तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ ५१ ॥

Segmented

यथा उपजीविनाम् धेनुः देव-आदीनाम् धरा स्मृता तथा उपजीविनाम् गङ्गा सर्व-प्राणभृताम् इह

Analysis

Word Lemma Parse
यथा यथा pos=i
उपजीविनाम् उपजीविन् pos=a,g=m,c=6,n=p
धेनुः धेनु pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
धरा धरा pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
उपजीविनाम् उपजीविन् pos=a,g=m,c=6,n=p
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
इह इह pos=i