Original

स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते ।स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ ५० ॥

Segmented

स्वायंभुवम् यथा स्थानम् सर्वेषाम् श्रेष्ठम् उच्यते स्नातानाम् सरिताम् श्रेष्ठा गङ्गा तद्वद् इह उच्यते

Analysis

Word Lemma Parse
स्वायंभुवम् स्वायम्भुव pos=a,g=n,c=1,n=s
यथा यथा pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
स्नातानाम् स्ना pos=va,g=m,c=6,n=p,f=part
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
तद्वद् तद्वत् pos=i
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat