Original

विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः ।उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ ५ ॥

Segmented

विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिः दमः उशना बृहस्पतिः व्यासः च्यवनः काश्यपो ध्रुवः

Analysis

Word Lemma Parse
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
स्थूलशिराः स्थूलशिरस् pos=n,g=m,c=1,n=s
संवर्तः संवर्त pos=n,g=m,c=1,n=s
प्रमतिः प्रमति pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
काश्यपो काश्यप pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s