Original

उपासते यथा बाला मातरं क्षुधयार्दिताः ।श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ ४९ ॥

Segmented

उपासते यथा बाला मातरम् क्षुधया अर्दिताः श्रेयस्कामाः तथा गङ्गाम् उपासन्ति इह देहिनः

Analysis

Word Lemma Parse
उपासते उपास् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
बाला बाल pos=n,g=m,c=1,n=p
मातरम् मातृ pos=n,g=f,c=2,n=s
क्षुधया क्षुधा pos=n,g=f,c=3,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
श्रेयस्कामाः श्रेयस्काम pos=a,g=m,c=1,n=p
तथा तथा pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
उपासन्ति उपास् pos=v,p=3,n=p,l=lat
इह इह pos=i
देहिनः देहिन् pos=n,g=m,c=1,n=p