Original

यथा सुराणाममृतं पितॄणां च यथा स्वधा ।सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ ४८ ॥

Segmented

यथा सुराणाम् अमृतम् पितॄणाम् च यथा स्वधा सुधा यथा च नागानाम् तथा गङ्गा-जलम् नृणाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
अमृतम् अमृत pos=n,g=n,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
स्वधा स्वधा pos=n,g=f,c=1,n=s
सुधा सुधा pos=n,g=f,c=1,n=s
यथा यथा pos=i
pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
तथा तथा pos=i
गङ्गा गङ्गा pos=n,comp=y
जलम् जल pos=n,g=n,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p