Original

विनयाचारहीनाश्च अशिवाश्च नराधमाः ।ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥ ४७ ॥

Segmented

विनय-आचार-हीनाः च अशिवाः च नर-अधमाः ते भवन्ति शिवा विप्र ये वै गङ्गाम् समाश्रिताः

Analysis

Word Lemma Parse
विनय विनय pos=n,comp=y
आचार आचार pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
अशिवाः अशिव pos=a,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
शिवा शिव pos=a,g=m,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part