Original

ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः ।येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ॥ ४६ ॥

Segmented

ते संविभक्ता मुनिभिः नूनम् देवैः स वासवैः ये ऽभिगच्छन्ति सततम् गङ्गाम् अभिगताम् सुरैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
संविभक्ता संविभज् pos=va,g=m,c=1,n=p,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
नूनम् नूनम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अभिगताम् अभिगम् pos=va,g=f,c=2,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p