Original

प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् ।पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ ४५ ॥

Segmented

प्रकृष्टैः अशुभैः ग्रस्तान् अनेकैः पुरुष-अधमान् पततो नरके गङ्गा संश्रितान् प्रेत्य तारयेत्

Analysis

Word Lemma Parse
प्रकृष्टैः प्रकृष्ट pos=a,g=n,c=3,n=p
अशुभैः अशुभ pos=n,g=n,c=3,n=p
ग्रस्तान् ग्रस् pos=va,g=m,c=2,n=p,f=part
अनेकैः अनेक pos=a,g=n,c=3,n=p
पुरुष पुरुष pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p
पततो पत् pos=va,g=m,c=2,n=p,f=part
नरके नरक pos=n,g=n,c=7,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
प्रेत्य प्रे pos=vi
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin