Original

अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये ।तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ ४४ ॥

Segmented

अप्रतिष्ठाः च ये केचिद् अधर्म-शरणाः च ये तेषाम् प्रतिष्ठा गङ्गा इह शरणम् शर्म वर्म च

Analysis

Word Lemma Parse
अप्रतिष्ठाः अप्रतिष्ठ pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अधर्म अधर्म pos=n,comp=y
शरणाः शरण pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इह इह pos=i
शरणम् शरण pos=n,g=n,c=1,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i