Original

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ ४३ ॥

Segmented

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् गङ्गाया दर्शनात् तद्वत् सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
भवन्ति भू pos=v,p=3,n=p,l=lat
निर्विषाः निर्विष pos=a,g=m,c=1,n=p
सर्पा सर्प pos=n,g=m,c=1,n=p
यथा यथा pos=i
तार्क्ष्यस्य तार्क्ष्य pos=n,g=m,c=6,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
तद्वत् तद्वत् pos=i
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat