Original

अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम ।तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ ४१ ॥

Segmented

अग्नौ प्राप्तम् प्रधूयेत यथा तूलम् द्विजोत्तम तथा गङ्गा-अवगाढस्य सर्वम् पापम् प्रधूयते

Analysis

Word Lemma Parse
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
प्रधूयेत प्रधू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
तूलम् तूल pos=n,g=n,c=1,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
तथा तथा pos=i
गङ्गा गङ्गा pos=n,comp=y
अवगाढस्य अवगाह् pos=va,g=m,c=6,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
प्रधूयते प्रधू pos=v,p=3,n=s,l=lat