Original

लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान् ।तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ ४० ॥

Segmented

लम्बेत अवाक्शिरस् यः तु युगानाम् अयुतम् पुमान् तिष्ठेद् यथा इष्टम् यः च अपि गङ्गायाम् स विशिष्यते

Analysis

Word Lemma Parse
लम्बेत लम्ब् pos=v,p=3,n=s,l=vidhilin
अवाक्शिरस् अवाक्शिरस् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
युगानाम् युग pos=n,g=n,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat