Original

अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः ।अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ॥ ४ ॥

Segmented

अत्रिः वसिष्ठो ऽथ भृगुः पुलस्त्यः पुलहः क्रतुः अङ्गिरा गौतमो ऽगस्त्यः सुमतिः स्वायुः आत्मवान्

Analysis

Word Lemma Parse
अत्रिः अत्रि pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
सुमतिः सुमति pos=n,g=m,c=1,n=s
स्वायुः स्वायु pos=n,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s