Original

तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ ३९ ॥

Segmented

तिष्ठेद् युग-सहस्रम् तु पादेन एकेन यः पुमान् मासम् एकम् तु गङ्गायाम् समौ स्याताम् न वा समौ

Analysis

Word Lemma Parse
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
युग युग pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
पादेन पाद pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तु तु pos=i
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
समौ सम pos=n,g=m,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
pos=i
वा वा pos=i
समौ सम pos=n,g=m,c=1,n=d