Original

इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् ।पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ ३८ ॥

Segmented

इन्दुव्रत-सहस्रम् तु चरेद् यः काय-शोधनम् पिबेद् यः च अपि गङ्गा-अम्भः समौ स्याताम् न वा समौ

Analysis

Word Lemma Parse
इन्दुव्रत इन्दुव्रत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
काय काय pos=n,comp=y
शोधनम् शोधन pos=a,g=n,c=2,n=s
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
गङ्गा गङ्गा pos=n,comp=y
अम्भः अम्भस् pos=n,g=n,c=2,n=s
समौ सम pos=n,g=m,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
pos=i
वा वा pos=i
समौ सम pos=n,g=m,c=1,n=d