Original

यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् ।गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ ३७ ॥

Segmented

यः तु सूर्येण निष्टप्तम् गाङ्गेयम् पिबते जलम् गवाम् निर्हार-निर्मुक्तात् यावकात् तद् विशिष्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सूर्येण सूर्य pos=n,g=m,c=3,n=s
निष्टप्तम् निष्टप् pos=va,g=n,c=2,n=s,f=part
गाङ्गेयम् गाङ्गेय pos=a,g=n,c=2,n=s
पिबते पा pos=v,p=3,n=s,l=lat
जलम् जल pos=n,g=n,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
निर्हार निर्हार pos=n,comp=y
निर्मुक्तात् निर्मुच् pos=va,g=m,c=5,n=s,f=part
यावकात् यावक pos=n,g=m,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat