Original

त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ ३६ ॥

Segmented

त्रिषु लोकेषु ये केचित् प्राणिनः सर्व एव ते तर्प्यमाणाः पराम् तृप्तिम् यान्ति गङ्गा-जलैः शुभैः

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
तर्प्यमाणाः तर्पय् pos=va,g=m,c=1,n=p,f=part
पराम् पर pos=n,g=f,c=2,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
गङ्गा गङ्गा pos=n,comp=y
जलैः जल pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p