Original

यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना ।तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ ३५ ॥

Segmented

यथा हीनम् नभो ऽर्केण भूः शैलैः खम् च वायुना तथा देशा दिशः च एव गङ्गा-हीनाः न संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
हीनम् हा pos=va,g=n,c=1,n=s,f=part
नभो नभस् pos=n,g=n,c=1,n=s
ऽर्केण अर्क pos=n,g=m,c=3,n=s
भूः भू pos=n,g=f,c=1,n=s
शैलैः शैल pos=n,g=m,c=3,n=p
खम् pos=n,g=n,c=1,n=s
pos=i
वायुना वायु pos=n,g=m,c=3,n=s
तथा तथा pos=i
देशा देश pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
गङ्गा गङ्गा pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
संशयः संशय pos=n,g=m,c=1,n=s