Original

वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः ।क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ॥ ३४ ॥

Segmented

वर्ण-आश्रमाः यथा सर्वे स्वधर्म-ज्ञान-वर्जिताः क्रतवः च यथा असोमाः तथा गङ्गाम् विना जगत्

Analysis

Word Lemma Parse
वर्ण वर्ण pos=n,comp=y
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
यथा यथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वधर्म स्वधर्म pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part
क्रतवः क्रतु pos=n,g=m,c=1,n=p
pos=i
यथा यथा pos=i
असोमाः असोम pos=a,g=m,c=1,n=p
तथा तथा pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
विना विना pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s