Original

विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा ।तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ॥ ३३ ॥

Segmented

विसोमा इव शर्वर्यो विपुष्पाः तरवः यथा तद्वद् देशा दिशः च एव हीना गङ्गा-जलैः शुभैः

Analysis

Word Lemma Parse
विसोमा विसोम pos=a,g=f,c=1,n=p
इव इव pos=i
शर्वर्यो शर्वरी pos=n,g=f,c=1,n=p
विपुष्पाः विपुष्प pos=a,g=m,c=1,n=p
तरवः तरु pos=n,g=m,c=1,n=p
यथा यथा pos=i
तद्वद् तद्वत् pos=i
देशा देश pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
हीना हा pos=va,g=m,c=1,n=p,f=part
गङ्गा गङ्गा pos=n,comp=y
जलैः जल pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p