Original

अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ ३२ ॥

Segmented

अपहत्य तमः तीव्रम् यथा भाति उदये रविः तथा अपहत्य पाप्मानम् भाति गङ्गा-जल-उक्षितः

Analysis

Word Lemma Parse
अपहत्य अपहन् pos=vi
तमः तमस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
यथा यथा pos=i
भाति भा pos=v,p=3,n=s,l=lat
उदये उदय pos=n,g=m,c=7,n=s
रविः रवि pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपहत्य अपहन् pos=vi
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
भाति भा pos=v,p=3,n=s,l=lat
गङ्गा गङ्गा pos=n,comp=y
जल जल pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part