Original

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ।व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ ३० ॥

Segmented

स्नातानाम् शुचिभिः तोयैः गाङ्गेयैः प्रयत-आत्मनाम् व्युष्टिः भवति या पुंसाम् न सा क्रतु-शतैः अपि

Analysis

Word Lemma Parse
स्नातानाम् स्ना pos=va,g=m,c=6,n=p,f=part
शुचिभिः शुचि pos=a,g=n,c=3,n=p
तोयैः तोय pos=n,g=n,c=3,n=p
गाङ्गेयैः गाङ्गेय pos=a,g=n,c=3,n=p
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
व्युष्टिः व्युष्टि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
pos=i
सा तद् pos=n,g=f,c=1,n=s
क्रतु क्रतु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i