Original

शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् ।आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥ ३ ॥

Segmented

शयानम् वीर-शयने काल-आकाङ्क्षिनम् अच्युतम् आजग्मुः भरत-श्रेष्ठम् द्रष्टु-कामाः महा-ऋषयः

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
काल काल pos=n,comp=y
आकाङ्क्षिनम् आकाङ्क्षिन् pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p