Original

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ २९ ॥

Segmented

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः पश्चाद् गङ्गाम् निषेवन्ते ते ऽपि यान्ति उत्तमाम् गतिम्

Analysis

Word Lemma Parse
पूर्वे पूर्व pos=n,g=n,c=7,n=s
वयसि वयस् pos=n,g=n,c=7,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
पापानि पाप pos=n,g=n,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
पश्चाद् पश्चात् pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
निषेवन्ते निषेव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
यान्ति या pos=v,p=3,n=p,l=lat
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s