Original

सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् ।गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ॥ २८ ॥

Segmented

सर्वाणि येषाम् गाङ्गेयैः तोयैः कृत्यानि देहिनाम् गाम् त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते ऽचलाः

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
गाङ्गेयैः गाङ्गेय pos=a,g=n,c=3,n=p
तोयैः तोय pos=n,g=n,c=3,n=p
कृत्यानि कृत्य pos=n,g=n,c=1,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
गाम् गो pos=n,g=,c=2,n=s
त्यक्त्वा त्यज् pos=vi
मानवा मानव pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
दिवि दिव् pos=n,g=,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽचलाः अचल pos=a,g=m,c=1,n=p