Original

स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् ।न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ २७ ॥

Segmented

स्पृष्टानि येषाम् गाङ्गेयैः तोयैः गात्राणि देहिनाम् न्यस्तानि न पुनः तेषाम् त्यागः स्वर्गाद् विधीयते

Analysis

Word Lemma Parse
स्पृष्टानि स्पृश् pos=va,g=n,c=1,n=p,f=part
येषाम् यद् pos=n,g=m,c=6,n=p
गाङ्गेयैः गाङ्गेय pos=a,g=n,c=3,n=p
तोयैः तोय pos=n,g=n,c=3,n=p
गात्राणि गात्र pos=n,g=n,c=1,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
न्यस्तानि न्यस् pos=va,g=n,c=1,n=p,f=part
pos=i
पुनः पुनर् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
त्यागः त्याग pos=n,g=m,c=1,n=s
स्वर्गाद् स्वर्ग pos=n,g=m,c=5,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat