Original

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २६ ॥

Segmented

तपसा ब्रह्मचर्येण यज्ञैः त्यागेन वा पुनः गतिम् ताम् न लभेत् जन्तुः गङ्गाम् संसेव्य याम् लभेत्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
त्यागेन त्याग pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
गतिम् गति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
जन्तुः जन्तु pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
संसेव्य संसेव् pos=vi
याम् यद् pos=n,g=f,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin