Original

सिद्ध उवाच ।ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः ।येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ २५ ॥

Segmented

सिद्ध उवाच ते देशाः ते जनपदाः ते आश्रमाः ते च पर्वताः येषाम् भागीरथी गङ्गा मध्येन एति सरित्-वरा

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
देशाः देश pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
भागीरथी भागीरथी pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
एति pos=v,p=3,n=s,l=lat
सरित् सरित् pos=n,comp=y
वरा वर pos=a,g=f,c=1,n=s