Original

शिलवृत्तिरुवाच ।के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः ।प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥ २४ ॥

Segmented

शिल-वृत्तिः उवाच के देशाः के जनपदाः के ऽऽश्रमाः के च पर्वताः प्रकृष्टाः पुण्यतः काः च ज्ञेया नद्यः तत् उच्यताम्

Analysis

Word Lemma Parse
शिल शिल pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
देशाः देश pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
ऽऽश्रमाः आश्रम pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
प्रकृष्टाः प्रकृष्ट pos=a,g=m,c=1,n=p
पुण्यतः पुण्य pos=n,g=n,c=5,n=s
काः pos=n,g=f,c=1,n=p
pos=i
ज्ञेया ज्ञा pos=va,g=f,c=1,n=p,f=krtya
नद्यः नदी pos=n,g=f,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot