Original

शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः ।प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥ २३ ॥

Segmented

शिल-वृत्तिः कथा-अन्ते तु सिद्धम् आमन्त्र्य यत्नतः प्रश्नम् पप्रच्छ मेधावी यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
शिल शिल pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तु तु pos=i
सिद्धम् सिद्ध pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
यत्नतः यत्न pos=n,g=m,c=5,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat