Original

शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः ।कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ॥ २१ ॥

Segmented

शिल-वृत्ति गृहम् प्राप्तः स तेन विधिना अर्चितः कृतकृत्य उपातिष्ठत् सिद्धम् तम् अतिथिम् तदा

Analysis

Word Lemma Parse
शिल शिल pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
कृतकृत्य कृतकृत्य pos=a,g=m,c=1,n=s
उपातिष्ठत् उपस्था pos=v,p=3,n=s,l=lan
सिद्धम् सिद्ध pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
तदा तदा pos=i