Original

इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् ।असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥ २० ॥

Segmented

इमाम् कश्चित् परिक्रम्य पृथिवीम् शैल-भूषिताम् असकृद् द्विपदाम् श्रेष्ठः श्रेष्ठस्य गृहमेधिनः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
परिक्रम्य परिक्रम् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
शैल शैल pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
असकृद् असकृत् pos=i
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठस्य श्रेष्ठ pos=a,g=m,c=6,n=s
गृहमेधिनः गृहमेधिन् pos=n,g=m,c=6,n=s