Original

के देशाः के जनपदा आश्रमाः के च पर्वताः ।प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥ १८ ॥

Segmented

के देशाः के जनपदा आश्रमाः के च पर्वताः प्रकृष्टाः पुण्यतः काः च ज्ञेया नद्यः पितामह

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
देशाः देश pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
प्रकृष्टाः प्रकृष्ट pos=a,g=m,c=1,n=p
पुण्यतः पुण्य pos=n,g=n,c=5,n=s
काः pos=n,g=f,c=1,n=p
pos=i
ज्ञेया ज्ञा pos=va,g=f,c=1,n=p,f=krtya
नद्यः नदी pos=n,g=f,c=1,n=p
पितामह पितामह pos=n,g=m,c=8,n=s