Original

कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः ।धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥ १७ ॥

Segmented

कथा-अन्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः धर्म्यम् धर्म-सुतः प्रश्नम् पर्यपृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
पादौ पाद pos=n,g=m,c=2,n=d
स्पृष्ट्वा स्पृश् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s