Original

प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः ।प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥ १५ ॥

Segmented

प्रभावात् तपसः तेषाम् ऋषीणाम् वीक्ष्य पाण्डवाः प्रकाशन्तो दिशः सर्वा विस्मयम् परमम् ययुः

Analysis

Word Lemma Parse
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
वीक्ष्य वीक्ष् pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रकाशन्तो प्रकाश् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit