Original

प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः ।उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥ १४ ॥

Segmented

प्रसन्न-मनसः सर्वे गाङ्गेयम् कुरु-सत्तमाः उपतस्थुः यथा उद्यन्तम् आदित्यम् मन्त्र-कोविदाः

Analysis

Word Lemma Parse
प्रसन्न प्रसद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
यथा यथा pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p